Back to Top

Pandit Ganeshwar Mishra - Mahalakshmi kavacham Lyrics



Pandit Ganeshwar Mishra - Mahalakshmi kavacham Lyrics




श्री गणेशाय नमः
अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः
महालक्ष्मीर्देवता महालक्ष्मीप्रीत्यर्थं जपे विनियोगः
इन्द्र उवाच समस्तकवचानां तु तेजस्वि कवचोत्तमम्
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते १

श्रीगुरुरुवाच महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् २
ब्रह्मोवाच शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा
चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ३

घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी
मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ४
स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी
बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना ५

वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी
कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ६

कटिं च पातु वाराही सक् थिनी देवदेवता
ऊरू नारायणी पातु जानुनी चन्द्रसोदरी ७

इन्दिरा पातु जङ्घे मे पादौ भक् तनमस्कृता
नखान् तेजस्विनी पातु सर्वाङ्गं करूणामयी ८

ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः
ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये ९

कवचेनावृताङ्गनां जनानां जयदा सदा
मातेव सर्वसुखदा भव त्वममरेश्वरी १०

भूयः सिद्धिमवाप्नोति पूर्वोक् तं ब्रह्मणा स्वयम्
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् ११

नामत्रयमिदं जप्त्वा स याति परमां श्रियम्
यः पठेत्स च धर्मात्मा सर्वान्कामानवाप्नुयात् १२

इति श्रीब्रह्मपुराणे इन्द्रोपदिष्टं महालक्ष्मीकवचं सम्पूर्णम्"
[ Correct these Lyrics ]

We currently do not have these lyrics. If you would like to submit them, please use the form below.


We currently do not have these lyrics. If you would like to submit them, please use the form below.


Romanized

श्री गणेशाय नमः
अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः
महालक्ष्मीर्देवता महालक्ष्मीप्रीत्यर्थं जपे विनियोगः
इन्द्र उवाच समस्तकवचानां तु तेजस्वि कवचोत्तमम्
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते १

श्रीगुरुरुवाच महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् २
ब्रह्मोवाच शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा
चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ३

घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी
मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ४
स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी
बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना ५

वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी
कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ६

कटिं च पातु वाराही सक् थिनी देवदेवता
ऊरू नारायणी पातु जानुनी चन्द्रसोदरी ७

इन्दिरा पातु जङ्घे मे पादौ भक् तनमस्कृता
नखान् तेजस्विनी पातु सर्वाङ्गं करूणामयी ८

ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः
ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये ९

कवचेनावृताङ्गनां जनानां जयदा सदा
मातेव सर्वसुखदा भव त्वममरेश्वरी १०

भूयः सिद्धिमवाप्नोति पूर्वोक् तं ब्रह्मणा स्वयम्
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् ११

नामत्रयमिदं जप्त्वा स याति परमां श्रियम्
यः पठेत्स च धर्मात्मा सर्वान्कामानवाप्नुयात् १२

इति श्रीब्रह्मपुराणे इन्द्रोपदिष्टं महालक्ष्मीकवचं सम्पूर्णम्"
[ Correct these Lyrics ]
Writer: GAURI YADWADKAR, TRADITIONAL, PRITHVI CHANDRASEKHAR
Copyright: Lyrics © Peermusic Publishing




Pandit Ganeshwar Mishra - Mahalakshmi kavacham Video
(Show video at the top of the page)

Tags:
No tags yet